विवापयिषण शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विवापयिषणम्
विवापयिषणे
विवापयिषणानि
सम्बोधन
विवापयिषण
विवापयिषणे
विवापयिषणानि
द्वितीया
विवापयिषणम्
विवापयिषणे
विवापयिषणानि
तृतीया
विवापयिषणेन
विवापयिषणाभ्याम्
विवापयिषणैः
चतुर्थी
विवापयिषणाय
विवापयिषणाभ्याम्
विवापयिषणेभ्यः
पञ्चमी
विवापयिषणात् / विवापयिषणाद्
विवापयिषणाभ्याम्
विवापयिषणेभ्यः
षष्ठी
विवापयिषणस्य
विवापयिषणयोः
विवापयिषणानाम्
सप्तमी
विवापयिषणे
विवापयिषणयोः
विवापयिषणेषु
 
एक
द्वि
बहु
प्रथमा
विवापयिषणम्
विवापयिषणे
विवापयिषणानि
सम्बोधन
विवापयिषण
विवापयिषणे
विवापयिषणानि
द्वितीया
विवापयिषणम्
विवापयिषणे
विवापयिषणानि
तृतीया
विवापयिषणेन
विवापयिषणाभ्याम्
विवापयिषणैः
चतुर्थी
विवापयिषणाय
विवापयिषणाभ्याम्
विवापयिषणेभ्यः
पञ्चमी
विवापयिषणात् / विवापयिषणाद्
विवापयिषणाभ्याम्
विवापयिषणेभ्यः
षष्ठी
विवापयिषणस्य
विवापयिषणयोः
विवापयिषणानाम्
सप्तमी
विवापयिषणे
विवापयिषणयोः
विवापयिषणेषु