वापयित्री शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वापयित्री
वापयित्र्यौ
वापयित्र्यः
सम्बोधन
वापयित्रि
वापयित्र्यौ
वापयित्र्यः
द्वितीया
वापयित्रीम्
वापयित्र्यौ
वापयित्रीः
तृतीया
वापयित्र्या
वापयित्रीभ्याम्
वापयित्रीभिः
चतुर्थी
वापयित्र्यै
वापयित्रीभ्याम्
वापयित्रीभ्यः
पञ्चमी
वापयित्र्याः
वापयित्रीभ्याम्
वापयित्रीभ्यः
षष्ठी
वापयित्र्याः
वापयित्र्योः
वापयित्रीणाम्
सप्तमी
वापयित्र्याम्
वापयित्र्योः
वापयित्रीषु
 
एक
द्वि
बहु
प्रथमा
वापयित्री
वापयित्र्यौ
वापयित्र्यः
सम्बोधन
वापयित्रि
वापयित्र्यौ
वापयित्र्यः
द्वितीया
वापयित्रीम्
वापयित्र्यौ
वापयित्रीः
तृतीया
वापयित्र्या
वापयित्रीभ्याम्
वापयित्रीभिः
चतुर्थी
वापयित्र्यै
वापयित्रीभ्याम्
वापयित्रीभ्यः
पञ्चमी
वापयित्र्याः
वापयित्रीभ्याम्
वापयित्रीभ्यः
षष्ठी
वापयित्र्याः
वापयित्र्योः
वापयित्रीणाम्
सप्तमी
वापयित्र्याम्
वापयित्र्योः
वापयित्रीषु