वापयितृ शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वापयितृ
वापयितृणी
वापयितॄणि
सम्बोधन
वापयितः / वापयितृ
वापयितृणी
वापयितॄणि
द्वितीया
वापयितृ
वापयितृणी
वापयितॄणि
तृतीया
वापयित्रा / वापयितृणा
वापयितृभ्याम्
वापयितृभिः
चतुर्थी
वापयित्रे / वापयितृणे
वापयितृभ्याम्
वापयितृभ्यः
पञ्चमी
वापयितुः / वापयितृणः
वापयितृभ्याम्
वापयितृभ्यः
षष्ठी
वापयितुः / वापयितृणः
वापयित्रोः / वापयितृणोः
वापयितॄणाम्
सप्तमी
वापयितरि / वापयितृणि
वापयित्रोः / वापयितृणोः
वापयितृषु
 
एक
द्वि
बहु
प्रथमा
वापयितृ
वापयितृणी
वापयितॄणि
सम्बोधन
वापयितः / वापयितृ
वापयितृणी
वापयितॄणि
द्वितीया
वापयितृ
वापयितृणी
वापयितॄणि
तृतीया
वापयित्रा / वापयितृणा
वापयितृभ्याम्
वापयितृभिः
चतुर्थी
वापयित्रे / वापयितृणे
वापयितृभ्याम्
वापयितृभ्यः
पञ्चमी
वापयितुः / वापयितृणः
वापयितृभ्याम्
वापयितृभ्यः
षष्ठी
वापयितुः / वापयितृणः
वापयित्रोः / वापयितृणोः
वापयितॄणाम्
सप्तमी
वापयितरि / वापयितृणि
वापयित्रोः / वापयितृणोः
वापयितृषु