वापयितृ शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वापयिता
वापयितारौ
वापयितारः
सम्बोधन
वापयितः
वापयितारौ
वापयितारः
द्वितीया
वापयितारम्
वापयितारौ
वापयितॄन्
तृतीया
वापयित्रा
वापयितृभ्याम्
वापयितृभिः
चतुर्थी
वापयित्रे
वापयितृभ्याम्
वापयितृभ्यः
पञ्चमी
वापयितुः
वापयितृभ्याम्
वापयितृभ्यः
षष्ठी
वापयितुः
वापयित्रोः
वापयितॄणाम्
सप्तमी
वापयितरि
वापयित्रोः
वापयितृषु
 
एक
द्वि
बहु
प्रथमा
वापयिता
वापयितारौ
वापयितारः
सम्बोधन
वापयितः
वापयितारौ
वापयितारः
द्वितीया
वापयितारम्
वापयितारौ
वापयितॄन्
तृतीया
वापयित्रा
वापयितृभ्याम्
वापयितृभिः
चतुर्थी
वापयित्रे
वापयितृभ्याम्
वापयितृभ्यः
पञ्चमी
वापयितुः
वापयितृभ्याम्
वापयितृभ्यः
षष्ठी
वापयितुः
वापयित्रोः
वापयितॄणाम्
सप्तमी
वापयितरि
वापयित्रोः
वापयितृषु