वाजित शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाजितम्
वाजिते
वाजितानि
सम्बोधन
वाजित
वाजिते
वाजितानि
द्वितीया
वाजितम्
वाजिते
वाजितानि
तृतीया
वाजितेन
वाजिताभ्याम्
वाजितैः
चतुर्थी
वाजिताय
वाजिताभ्याम्
वाजितेभ्यः
पञ्चमी
वाजितात् / वाजिताद्
वाजिताभ्याम्
वाजितेभ्यः
षष्ठी
वाजितस्य
वाजितयोः
वाजितानाम्
सप्तमी
वाजिते
वाजितयोः
वाजितेषु
 
एक
द्वि
बहु
प्रथमा
वाजितम्
वाजिते
वाजितानि
सम्बोधन
वाजित
वाजिते
वाजितानि
द्वितीया
वाजितम्
वाजिते
वाजितानि
तृतीया
वाजितेन
वाजिताभ्याम्
वाजितैः
चतुर्थी
वाजिताय
वाजिताभ्याम्
वाजितेभ्यः
पञ्चमी
वाजितात् / वाजिताद्
वाजिताभ्याम्
वाजितेभ्यः
षष्ठी
वाजितस्य
वाजितयोः
वाजितानाम्
सप्तमी
वाजिते
वाजितयोः
वाजितेषु