वाजयित्री शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाजयित्री
वाजयित्र्यौ
वाजयित्र्यः
सम्बोधन
वाजयित्रि
वाजयित्र्यौ
वाजयित्र्यः
द्वितीया
वाजयित्रीम्
वाजयित्र्यौ
वाजयित्रीः
तृतीया
वाजयित्र्या
वाजयित्रीभ्याम्
वाजयित्रीभिः
चतुर्थी
वाजयित्र्यै
वाजयित्रीभ्याम्
वाजयित्रीभ्यः
पञ्चमी
वाजयित्र्याः
वाजयित्रीभ्याम्
वाजयित्रीभ्यः
षष्ठी
वाजयित्र्याः
वाजयित्र्योः
वाजयित्रीणाम्
सप्तमी
वाजयित्र्याम्
वाजयित्र्योः
वाजयित्रीषु
 
एक
द्वि
बहु
प्रथमा
वाजयित्री
वाजयित्र्यौ
वाजयित्र्यः
सम्बोधन
वाजयित्रि
वाजयित्र्यौ
वाजयित्र्यः
द्वितीया
वाजयित्रीम्
वाजयित्र्यौ
वाजयित्रीः
तृतीया
वाजयित्र्या
वाजयित्रीभ्याम्
वाजयित्रीभिः
चतुर्थी
वाजयित्र्यै
वाजयित्रीभ्याम्
वाजयित्रीभ्यः
पञ्चमी
वाजयित्र्याः
वाजयित्रीभ्याम्
वाजयित्रीभ्यः
षष्ठी
वाजयित्र्याः
वाजयित्र्योः
वाजयित्रीणाम्
सप्तमी
वाजयित्र्याम्
वाजयित्र्योः
वाजयित्रीषु