वाजयितृ शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाजयितृ
वाजयितृणी
वाजयितॄणि
सम्बोधन
वाजयितः / वाजयितृ
वाजयितृणी
वाजयितॄणि
द्वितीया
वाजयितृ
वाजयितृणी
वाजयितॄणि
तृतीया
वाजयित्रा / वाजयितृणा
वाजयितृभ्याम्
वाजयितृभिः
चतुर्थी
वाजयित्रे / वाजयितृणे
वाजयितृभ्याम्
वाजयितृभ्यः
पञ्चमी
वाजयितुः / वाजयितृणः
वाजयितृभ्याम्
वाजयितृभ्यः
षष्ठी
वाजयितुः / वाजयितृणः
वाजयित्रोः / वाजयितृणोः
वाजयितॄणाम्
सप्तमी
वाजयितरि / वाजयितृणि
वाजयित्रोः / वाजयितृणोः
वाजयितृषु
 
एक
द्वि
बहु
प्रथमा
वाजयितृ
वाजयितृणी
वाजयितॄणि
सम्बोधन
वाजयितः / वाजयितृ
वाजयितृणी
वाजयितॄणि
द्वितीया
वाजयितृ
वाजयितृणी
वाजयितॄणि
तृतीया
वाजयित्रा / वाजयितृणा
वाजयितृभ्याम्
वाजयितृभिः
चतुर्थी
वाजयित्रे / वाजयितृणे
वाजयितृभ्याम्
वाजयितृभ्यः
पञ्चमी
वाजयितुः / वाजयितृणः
वाजयितृभ्याम्
वाजयितृभ्यः
षष्ठी
वाजयितुः / वाजयितृणः
वाजयित्रोः / वाजयितृणोः
वाजयितॄणाम्
सप्तमी
वाजयितरि / वाजयितृणि
वाजयित्रोः / वाजयितृणोः
वाजयितृषु