वाजयितृ शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाजयिता
वाजयितारौ
वाजयितारः
सम्बोधन
वाजयितः
वाजयितारौ
वाजयितारः
द्वितीया
वाजयितारम्
वाजयितारौ
वाजयितॄन्
तृतीया
वाजयित्रा
वाजयितृभ्याम्
वाजयितृभिः
चतुर्थी
वाजयित्रे
वाजयितृभ्याम्
वाजयितृभ्यः
पञ्चमी
वाजयितुः
वाजयितृभ्याम्
वाजयितृभ्यः
षष्ठी
वाजयितुः
वाजयित्रोः
वाजयितॄणाम्
सप्तमी
वाजयितरि
वाजयित्रोः
वाजयितृषु
 
एक
द्वि
बहु
प्रथमा
वाजयिता
वाजयितारौ
वाजयितारः
सम्बोधन
वाजयितः
वाजयितारौ
वाजयितारः
द्वितीया
वाजयितारम्
वाजयितारौ
वाजयितॄन्
तृतीया
वाजयित्रा
वाजयितृभ्याम्
वाजयितृभिः
चतुर्थी
वाजयित्रे
वाजयितृभ्याम्
वाजयितृभ्यः
पञ्चमी
वाजयितुः
वाजयितृभ्याम्
वाजयितृभ्यः
षष्ठी
वाजयितुः
वाजयित्रोः
वाजयितॄणाम्
सप्तमी
वाजयितरि
वाजयित्रोः
वाजयितृषु