लिलङ्खिष्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लिलङ्खिष्यम्
लिलङ्खिष्ये
लिलङ्खिष्याणि
सम्बोधन
लिलङ्खिष्य
लिलङ्खिष्ये
लिलङ्खिष्याणि
द्वितीया
लिलङ्खिष्यम्
लिलङ्खिष्ये
लिलङ्खिष्याणि
तृतीया
लिलङ्खिष्येण
लिलङ्खिष्याभ्याम्
लिलङ्खिष्यैः
चतुर्थी
लिलङ्खिष्याय
लिलङ्खिष्याभ्याम्
लिलङ्खिष्येभ्यः
पञ्चमी
लिलङ्खिष्यात् / लिलङ्खिष्याद्
लिलङ्खिष्याभ्याम्
लिलङ्खिष्येभ्यः
षष्ठी
लिलङ्खिष्यस्य
लिलङ्खिष्ययोः
लिलङ्खिष्याणाम्
सप्तमी
लिलङ्खिष्ये
लिलङ्खिष्ययोः
लिलङ्खिष्येषु
 
एक
द्वि
बहु
प्रथमा
लिलङ्खिष्यम्
लिलङ्खिष्ये
लिलङ्खिष्याणि
सम्बोधन
लिलङ्खिष्य
लिलङ्खिष्ये
लिलङ्खिष्याणि
द्वितीया
लिलङ्खिष्यम्
लिलङ्खिष्ये
लिलङ्खिष्याणि
तृतीया
लिलङ्खिष्येण
लिलङ्खिष्याभ्याम्
लिलङ्खिष्यैः
चतुर्थी
लिलङ्खिष्याय
लिलङ्खिष्याभ्याम्
लिलङ्खिष्येभ्यः
पञ्चमी
लिलङ्खिष्यात् / लिलङ्खिष्याद्
लिलङ्खिष्याभ्याम्
लिलङ्खिष्येभ्यः
षष्ठी
लिलङ्खिष्यस्य
लिलङ्खिष्ययोः
लिलङ्खिष्याणाम्
सप्तमी
लिलङ्खिष्ये
लिलङ्खिष्ययोः
लिलङ्खिष्येषु