लिलङ्खिष्या शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लिलङ्खिष्या
लिलङ्खिष्ये
लिलङ्खिष्याः
सम्बोधन
लिलङ्खिष्ये
लिलङ्खिष्ये
लिलङ्खिष्याः
द्वितीया
लिलङ्खिष्याम्
लिलङ्खिष्ये
लिलङ्खिष्याः
तृतीया
लिलङ्खिष्यया
लिलङ्खिष्याभ्याम्
लिलङ्खिष्याभिः
चतुर्थी
लिलङ्खिष्यायै
लिलङ्खिष्याभ्याम्
लिलङ्खिष्याभ्यः
पञ्चमी
लिलङ्खिष्यायाः
लिलङ्खिष्याभ्याम्
लिलङ्खिष्याभ्यः
षष्ठी
लिलङ्खिष्यायाः
लिलङ्खिष्ययोः
लिलङ्खिष्याणाम्
सप्तमी
लिलङ्खिष्यायाम्
लिलङ्खिष्ययोः
लिलङ्खिष्यासु
 
एक
द्वि
बहु
प्रथमा
लिलङ्खिष्या
लिलङ्खिष्ये
लिलङ्खिष्याः
सम्बोधन
लिलङ्खिष्ये
लिलङ्खिष्ये
लिलङ्खिष्याः
द्वितीया
लिलङ्खिष्याम्
लिलङ्खिष्ये
लिलङ्खिष्याः
तृतीया
लिलङ्खिष्यया
लिलङ्खिष्याभ्याम्
लिलङ्खिष्याभिः
चतुर्थी
लिलङ्खिष्यायै
लिलङ्खिष्याभ्याम्
लिलङ्खिष्याभ्यः
पञ्चमी
लिलङ्खिष्यायाः
लिलङ्खिष्याभ्याम्
लिलङ्खिष्याभ्यः
षष्ठी
लिलङ्खिष्यायाः
लिलङ्खिष्ययोः
लिलङ्खिष्याणाम्
सप्तमी
लिलङ्खिष्यायाम्
लिलङ्खिष्ययोः
लिलङ्खिष्यासु