लिलङ्खयिषणीय शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लिलङ्खयिषणीयम्
लिलङ्खयिषणीये
लिलङ्खयिषणीयानि
सम्बोधन
लिलङ्खयिषणीय
लिलङ्खयिषणीये
लिलङ्खयिषणीयानि
द्वितीया
लिलङ्खयिषणीयम्
लिलङ्खयिषणीये
लिलङ्खयिषणीयानि
तृतीया
लिलङ्खयिषणीयेन
लिलङ्खयिषणीयाभ्याम्
लिलङ्खयिषणीयैः
चतुर्थी
लिलङ्खयिषणीयाय
लिलङ्खयिषणीयाभ्याम्
लिलङ्खयिषणीयेभ्यः
पञ्चमी
लिलङ्खयिषणीयात् / लिलङ्खयिषणीयाद्
लिलङ्खयिषणीयाभ्याम्
लिलङ्खयिषणीयेभ्यः
षष्ठी
लिलङ्खयिषणीयस्य
लिलङ्खयिषणीययोः
लिलङ्खयिषणीयानाम्
सप्तमी
लिलङ्खयिषणीये
लिलङ्खयिषणीययोः
लिलङ्खयिषणीयेषु
 
एक
द्वि
बहु
प्रथमा
लिलङ्खयिषणीयम्
लिलङ्खयिषणीये
लिलङ्खयिषणीयानि
सम्बोधन
लिलङ्खयिषणीय
लिलङ्खयिषणीये
लिलङ्खयिषणीयानि
द्वितीया
लिलङ्खयिषणीयम्
लिलङ्खयिषणीये
लिलङ्खयिषणीयानि
तृतीया
लिलङ्खयिषणीयेन
लिलङ्खयिषणीयाभ्याम्
लिलङ्खयिषणीयैः
चतुर्थी
लिलङ्खयिषणीयाय
लिलङ्खयिषणीयाभ्याम्
लिलङ्खयिषणीयेभ्यः
पञ्चमी
लिलङ्खयिषणीयात् / लिलङ्खयिषणीयाद्
लिलङ्खयिषणीयाभ्याम्
लिलङ्खयिषणीयेभ्यः
षष्ठी
लिलङ्खयिषणीयस्य
लिलङ्खयिषणीययोः
लिलङ्खयिषणीयानाम्
सप्तमी
लिलङ्खयिषणीये
लिलङ्खयिषणीययोः
लिलङ्खयिषणीयेषु