लिलङ्खयिषणीया शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लिलङ्खयिषणीया
लिलङ्खयिषणीये
लिलङ्खयिषणीयाः
सम्बोधन
लिलङ्खयिषणीये
लिलङ्खयिषणीये
लिलङ्खयिषणीयाः
द्वितीया
लिलङ्खयिषणीयाम्
लिलङ्खयिषणीये
लिलङ्खयिषणीयाः
तृतीया
लिलङ्खयिषणीयया
लिलङ्खयिषणीयाभ्याम्
लिलङ्खयिषणीयाभिः
चतुर्थी
लिलङ्खयिषणीयायै
लिलङ्खयिषणीयाभ्याम्
लिलङ्खयिषणीयाभ्यः
पञ्चमी
लिलङ्खयिषणीयायाः
लिलङ्खयिषणीयाभ्याम्
लिलङ्खयिषणीयाभ्यः
षष्ठी
लिलङ्खयिषणीयायाः
लिलङ्खयिषणीययोः
लिलङ्खयिषणीयानाम्
सप्तमी
लिलङ्खयिषणीयायाम्
लिलङ्खयिषणीययोः
लिलङ्खयिषणीयासु
 
एक
द्वि
बहु
प्रथमा
लिलङ्खयिषणीया
लिलङ्खयिषणीये
लिलङ्खयिषणीयाः
सम्बोधन
लिलङ्खयिषणीये
लिलङ्खयिषणीये
लिलङ्खयिषणीयाः
द्वितीया
लिलङ्खयिषणीयाम्
लिलङ्खयिषणीये
लिलङ्खयिषणीयाः
तृतीया
लिलङ्खयिषणीयया
लिलङ्खयिषणीयाभ्याम्
लिलङ्खयिषणीयाभिः
चतुर्थी
लिलङ्खयिषणीयायै
लिलङ्खयिषणीयाभ्याम्
लिलङ्खयिषणीयाभ्यः
पञ्चमी
लिलङ्खयिषणीयायाः
लिलङ्खयिषणीयाभ्याम्
लिलङ्खयिषणीयाभ्यः
षष्ठी
लिलङ्खयिषणीयायाः
लिलङ्खयिषणीययोः
लिलङ्खयिषणीयानाम्
सप्तमी
लिलङ्खयिषणीयायाम्
लिलङ्खयिषणीययोः
लिलङ्खयिषणीयासु