प्रतिवातृ शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रतिवाता
प्रतिवातारौ
प्रतिवातारः
सम्बोधन
प्रतिवातः
प्रतिवातारौ
प्रतिवातारः
द्वितीया
प्रतिवातारम्
प्रतिवातारौ
प्रतिवातॄन्
तृतीया
प्रतिवात्रा
प्रतिवातृभ्याम्
प्रतिवातृभिः
चतुर्थी
प्रतिवात्रे
प्रतिवातृभ्याम्
प्रतिवातृभ्यः
पञ्चमी
प्रतिवातुः
प्रतिवातृभ्याम्
प्रतिवातृभ्यः
षष्ठी
प्रतिवातुः
प्रतिवात्रोः
प्रतिवातॄणाम्
सप्तमी
प्रतिवातरि
प्रतिवात्रोः
प्रतिवातृषु
 
एक
द्वि
बहु
प्रथमा
प्रतिवाता
प्रतिवातारौ
प्रतिवातारः
सम्बोधन
प्रतिवातः
प्रतिवातारौ
प्रतिवातारः
द्वितीया
प्रतिवातारम्
प्रतिवातारौ
प्रतिवातॄन्
तृतीया
प्रतिवात्रा
प्रतिवातृभ्याम्
प्रतिवातृभिः
चतुर्थी
प्रतिवात्रे
प्रतिवातृभ्याम्
प्रतिवातृभ्यः
पञ्चमी
प्रतिवातुः
प्रतिवातृभ्याम्
प्रतिवातृभ्यः
षष्ठी
प्रतिवातुः
प्रतिवात्रोः
प्रतिवातॄणाम्
सप्तमी
प्रतिवातरि
प्रतिवात्रोः
प्रतिवातृषु