प्रकृष्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रकृष्यम्
प्रकृष्ये
प्रकृष्याणि
सम्बोधन
प्रकृष्य
प्रकृष्ये
प्रकृष्याणि
द्वितीया
प्रकृष्यम्
प्रकृष्ये
प्रकृष्याणि
तृतीया
प्रकृष्येण
प्रकृष्याभ्याम्
प्रकृष्यैः
चतुर्थी
प्रकृष्याय
प्रकृष्याभ्याम्
प्रकृष्येभ्यः
पञ्चमी
प्रकृष्यात् / प्रकृष्याद्
प्रकृष्याभ्याम्
प्रकृष्येभ्यः
षष्ठी
प्रकृष्यस्य
प्रकृष्ययोः
प्रकृष्याणाम्
सप्तमी
प्रकृष्ये
प्रकृष्ययोः
प्रकृष्येषु
 
एक
द्वि
बहु
प्रथमा
प्रकृष्यम्
प्रकृष्ये
प्रकृष्याणि
सम्बोधन
प्रकृष्य
प्रकृष्ये
प्रकृष्याणि
द्वितीया
प्रकृष्यम्
प्रकृष्ये
प्रकृष्याणि
तृतीया
प्रकृष्येण
प्रकृष्याभ्याम्
प्रकृष्यैः
चतुर्थी
प्रकृष्याय
प्रकृष्याभ्याम्
प्रकृष्येभ्यः
पञ्चमी
प्रकृष्यात् / प्रकृष्याद्
प्रकृष्याभ्याम्
प्रकृष्येभ्यः
षष्ठी
प्रकृष्यस्य
प्रकृष्ययोः
प्रकृष्याणाम्
सप्तमी
प्रकृष्ये
प्रकृष्ययोः
प्रकृष्येषु