पुप्लूषितवत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुप्लूषितवत् / पुप्लूषितवद्
पुप्लूषितवती
पुप्लूषितवन्ति
सम्बोधन
पुप्लूषितवत् / पुप्लूषितवद्
पुप्लूषितवती
पुप्लूषितवन्ति
द्वितीया
पुप्लूषितवत् / पुप्लूषितवद्
पुप्लूषितवती
पुप्लूषितवन्ति
तृतीया
पुप्लूषितवता
पुप्लूषितवद्भ्याम्
पुप्लूषितवद्भिः
चतुर्थी
पुप्लूषितवते
पुप्लूषितवद्भ्याम्
पुप्लूषितवद्भ्यः
पञ्चमी
पुप्लूषितवतः
पुप्लूषितवद्भ्याम्
पुप्लूषितवद्भ्यः
षष्ठी
पुप्लूषितवतः
पुप्लूषितवतोः
पुप्लूषितवताम्
सप्तमी
पुप्लूषितवति
पुप्लूषितवतोः
पुप्लूषितवत्सु
 
एक
द्वि
बहु
प्रथमा
पुप्लूषितवत् / पुप्लूषितवद्
पुप्लूषितवती
पुप्लूषितवन्ति
सम्बोधन
पुप्लूषितवत् / पुप्लूषितवद्
पुप्लूषितवती
पुप्लूषितवन्ति
द्वितीया
पुप्लूषितवत् / पुप्लूषितवद्
पुप्लूषितवती
पुप्लूषितवन्ति
तृतीया
पुप्लूषितवता
पुप्लूषितवद्भ्याम्
पुप्लूषितवद्भिः
चतुर्थी
पुप्लूषितवते
पुप्लूषितवद्भ्याम्
पुप्लूषितवद्भ्यः
पञ्चमी
पुप्लूषितवतः
पुप्लूषितवद्भ्याम्
पुप्लूषितवद्भ्यः
षष्ठी
पुप्लूषितवतः
पुप्लूषितवतोः
पुप्लूषितवताम्
सप्तमी
पुप्लूषितवति
पुप्लूषितवतोः
पुप्लूषितवत्सु