परिदोहन शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
परिदोहनम्
परिदोहने
परिदोहनानि
सम्बोधन
परिदोहन
परिदोहने
परिदोहनानि
द्वितीया
परिदोहनम्
परिदोहने
परिदोहनानि
तृतीया
परिदोहनेन
परिदोहनाभ्याम्
परिदोहनैः
चतुर्थी
परिदोहनाय
परिदोहनाभ्याम्
परिदोहनेभ्यः
पञ्चमी
परिदोहनात् / परिदोहनाद्
परिदोहनाभ्याम्
परिदोहनेभ्यः
षष्ठी
परिदोहनस्य
परिदोहनयोः
परिदोहनानाम्
सप्तमी
परिदोहने
परिदोहनयोः
परिदोहनेषु
 
एक
द्वि
बहु
प्रथमा
परिदोहनम्
परिदोहने
परिदोहनानि
सम्बोधन
परिदोहन
परिदोहने
परिदोहनानि
द्वितीया
परिदोहनम्
परिदोहने
परिदोहनानि
तृतीया
परिदोहनेन
परिदोहनाभ्याम्
परिदोहनैः
चतुर्थी
परिदोहनाय
परिदोहनाभ्याम्
परिदोहनेभ्यः
पञ्चमी
परिदोहनात् / परिदोहनाद्
परिदोहनाभ्याम्
परिदोहनेभ्यः
षष्ठी
परिदोहनस्य
परिदोहनयोः
परिदोहनानाम्
सप्तमी
परिदोहने
परिदोहनयोः
परिदोहनेषु