पराक्रष्टव्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पराक्रष्टव्यः
पराक्रष्टव्यौ
पराक्रष्टव्याः
सम्बोधन
पराक्रष्टव्य
पराक्रष्टव्यौ
पराक्रष्टव्याः
द्वितीया
पराक्रष्टव्यम्
पराक्रष्टव्यौ
पराक्रष्टव्यान्
तृतीया
पराक्रष्टव्येन
पराक्रष्टव्याभ्याम्
पराक्रष्टव्यैः
चतुर्थी
पराक्रष्टव्याय
पराक्रष्टव्याभ्याम्
पराक्रष्टव्येभ्यः
पञ्चमी
पराक्रष्टव्यात् / पराक्रष्टव्याद्
पराक्रष्टव्याभ्याम्
पराक्रष्टव्येभ्यः
षष्ठी
पराक्रष्टव्यस्य
पराक्रष्टव्ययोः
पराक्रष्टव्यानाम्
सप्तमी
पराक्रष्टव्ये
पराक्रष्टव्ययोः
पराक्रष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
पराक्रष्टव्यः
पराक्रष्टव्यौ
पराक्रष्टव्याः
सम्बोधन
पराक्रष्टव्य
पराक्रष्टव्यौ
पराक्रष्टव्याः
द्वितीया
पराक्रष्टव्यम्
पराक्रष्टव्यौ
पराक्रष्टव्यान्
तृतीया
पराक्रष्टव्येन
पराक्रष्टव्याभ्याम्
पराक्रष्टव्यैः
चतुर्थी
पराक्रष्टव्याय
पराक्रष्टव्याभ्याम्
पराक्रष्टव्येभ्यः
पञ्चमी
पराक्रष्टव्यात् / पराक्रष्टव्याद्
पराक्रष्टव्याभ्याम्
पराक्रष्टव्येभ्यः
षष्ठी
पराक्रष्टव्यस्य
पराक्रष्टव्ययोः
पराक्रष्टव्यानाम्
सप्तमी
पराक्रष्टव्ये
पराक्रष्टव्ययोः
पराक्रष्टव्येषु