पराकर्ष्टव्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पराकर्ष्टव्यम्
पराकर्ष्टव्ये
पराकर्ष्टव्यानि
सम्बोधन
पराकर्ष्टव्य
पराकर्ष्टव्ये
पराकर्ष्टव्यानि
द्वितीया
पराकर्ष्टव्यम्
पराकर्ष्टव्ये
पराकर्ष्टव्यानि
तृतीया
पराकर्ष्टव्येन
पराकर्ष्टव्याभ्याम्
पराकर्ष्टव्यैः
चतुर्थी
पराकर्ष्टव्याय
पराकर्ष्टव्याभ्याम्
पराकर्ष्टव्येभ्यः
पञ्चमी
पराकर्ष्टव्यात् / पराकर्ष्टव्याद्
पराकर्ष्टव्याभ्याम्
पराकर्ष्टव्येभ्यः
षष्ठी
पराकर्ष्टव्यस्य
पराकर्ष्टव्ययोः
पराकर्ष्टव्यानाम्
सप्तमी
पराकर्ष्टव्ये
पराकर्ष्टव्ययोः
पराकर्ष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
पराकर्ष्टव्यम्
पराकर्ष्टव्ये
पराकर्ष्टव्यानि
सम्बोधन
पराकर्ष्टव्य
पराकर्ष्टव्ये
पराकर्ष्टव्यानि
द्वितीया
पराकर्ष्टव्यम्
पराकर्ष्टव्ये
पराकर्ष्टव्यानि
तृतीया
पराकर्ष्टव्येन
पराकर्ष्टव्याभ्याम्
पराकर्ष्टव्यैः
चतुर्थी
पराकर्ष्टव्याय
पराकर्ष्टव्याभ्याम्
पराकर्ष्टव्येभ्यः
पञ्चमी
पराकर्ष्टव्यात् / पराकर्ष्टव्याद्
पराकर्ष्टव्याभ्याम्
पराकर्ष्टव्येभ्यः
षष्ठी
पराकर्ष्टव्यस्य
पराकर्ष्टव्ययोः
पराकर्ष्टव्यानाम्
सप्तमी
पराकर्ष्टव्ये
पराकर्ष्टव्ययोः
पराकर्ष्टव्येषु