पराकर्ष्टव्या शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पराकर्ष्टव्या
पराकर्ष्टव्ये
पराकर्ष्टव्याः
सम्बोधन
पराकर्ष्टव्ये
पराकर्ष्टव्ये
पराकर्ष्टव्याः
द्वितीया
पराकर्ष्टव्याम्
पराकर्ष्टव्ये
पराकर्ष्टव्याः
तृतीया
पराकर्ष्टव्यया
पराकर्ष्टव्याभ्याम्
पराकर्ष्टव्याभिः
चतुर्थी
पराकर्ष्टव्यायै
पराकर्ष्टव्याभ्याम्
पराकर्ष्टव्याभ्यः
पञ्चमी
पराकर्ष्टव्यायाः
पराकर्ष्टव्याभ्याम्
पराकर्ष्टव्याभ्यः
षष्ठी
पराकर्ष्टव्यायाः
पराकर्ष्टव्ययोः
पराकर्ष्टव्यानाम्
सप्तमी
पराकर्ष्टव्यायाम्
पराकर्ष्टव्ययोः
पराकर्ष्टव्यासु
 
एक
द्वि
बहु
प्रथमा
पराकर्ष्टव्या
पराकर्ष्टव्ये
पराकर्ष्टव्याः
सम्बोधन
पराकर्ष्टव्ये
पराकर्ष्टव्ये
पराकर्ष्टव्याः
द्वितीया
पराकर्ष्टव्याम्
पराकर्ष्टव्ये
पराकर्ष्टव्याः
तृतीया
पराकर्ष्टव्यया
पराकर्ष्टव्याभ्याम्
पराकर्ष्टव्याभिः
चतुर्थी
पराकर्ष्टव्यायै
पराकर्ष्टव्याभ्याम्
पराकर्ष्टव्याभ्यः
पञ्चमी
पराकर्ष्टव्यायाः
पराकर्ष्टव्याभ्याम्
पराकर्ष्टव्याभ्यः
षष्ठी
पराकर्ष्टव्यायाः
पराकर्ष्टव्ययोः
पराकर्ष्टव्यानाम्
सप्तमी
पराकर्ष्टव्यायाम्
पराकर्ष्टव्ययोः
पराकर्ष्टव्यासु