निष्कर्ष्टृ शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निष्कर्ष्टृ
निष्कर्ष्टृणी
निष्कर्ष्टॄणि
सम्बोधन
निष्कर्ष्टः / निष्कर्ष्टृ
निष्कर्ष्टृणी
निष्कर्ष्टॄणि
द्वितीया
निष्कर्ष्टृ
निष्कर्ष्टृणी
निष्कर्ष्टॄणि
तृतीया
निष्कर्ष्ट्रा / निष्कर्ष्टृणा
निष्कर्ष्टृभ्याम्
निष्कर्ष्टृभिः
चतुर्थी
निष्कर्ष्ट्रे / निष्कर्ष्टृणे
निष्कर्ष्टृभ्याम्
निष्कर्ष्टृभ्यः
पञ्चमी
निष्कर्ष्टुः / निष्कर्ष्टृणः
निष्कर्ष्टृभ्याम्
निष्कर्ष्टृभ्यः
षष्ठी
निष्कर्ष्टुः / निष्कर्ष्टृणः
निष्कर्ष्ट्रोः / निष्कर्ष्टृणोः
निष्कर्ष्टॄणाम्
सप्तमी
निष्कर्ष्टरि / निष्कर्ष्टृणि
निष्कर्ष्ट्रोः / निष्कर्ष्टृणोः
निष्कर्ष्टृषु
 
एक
द्वि
बहु
प्रथमा
निष्कर्ष्टृ
निष्कर्ष्टृणी
निष्कर्ष्टॄणि
सम्बोधन
निष्कर्ष्टः / निष्कर्ष्टृ
निष्कर्ष्टृणी
निष्कर्ष्टॄणि
द्वितीया
निष्कर्ष्टृ
निष्कर्ष्टृणी
निष्कर्ष्टॄणि
तृतीया
निष्कर्ष्ट्रा / निष्कर्ष्टृणा
निष्कर्ष्टृभ्याम्
निष्कर्ष्टृभिः
चतुर्थी
निष्कर्ष्ट्रे / निष्कर्ष्टृणे
निष्कर्ष्टृभ्याम्
निष्कर्ष्टृभ्यः
पञ्चमी
निष्कर्ष्टुः / निष्कर्ष्टृणः
निष्कर्ष्टृभ्याम्
निष्कर्ष्टृभ्यः
षष्ठी
निष्कर्ष्टुः / निष्कर्ष्टृणः
निष्कर्ष्ट्रोः / निष्कर्ष्टृणोः
निष्कर्ष्टॄणाम्
सप्तमी
निष्कर्ष्टरि / निष्कर्ष्टृणि
निष्कर्ष्ट्रोः / निष्कर्ष्टृणोः
निष्कर्ष्टृषु