निष्कर्ष्टृ शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निष्कर्ष्टा
निष्कर्ष्टारौ
निष्कर्ष्टारः
सम्बोधन
निष्कर्ष्टः
निष्कर्ष्टारौ
निष्कर्ष्टारः
द्वितीया
निष्कर्ष्टारम्
निष्कर्ष्टारौ
निष्कर्ष्टॄन्
तृतीया
निष्कर्ष्ट्रा
निष्कर्ष्टृभ्याम्
निष्कर्ष्टृभिः
चतुर्थी
निष्कर्ष्ट्रे
निष्कर्ष्टृभ्याम्
निष्कर्ष्टृभ्यः
पञ्चमी
निष्कर्ष्टुः
निष्कर्ष्टृभ्याम्
निष्कर्ष्टृभ्यः
षष्ठी
निष्कर्ष्टुः
निष्कर्ष्ट्रोः
निष्कर्ष्टॄणाम्
सप्तमी
निष्कर्ष्टरि
निष्कर्ष्ट्रोः
निष्कर्ष्टृषु
 
एक
द्वि
बहु
प्रथमा
निष्कर्ष्टा
निष्कर्ष्टारौ
निष्कर्ष्टारः
सम्बोधन
निष्कर्ष्टः
निष्कर्ष्टारौ
निष्कर्ष्टारः
द्वितीया
निष्कर्ष्टारम्
निष्कर्ष्टारौ
निष्कर्ष्टॄन्
तृतीया
निष्कर्ष्ट्रा
निष्कर्ष्टृभ्याम्
निष्कर्ष्टृभिः
चतुर्थी
निष्कर्ष्ट्रे
निष्कर्ष्टृभ्याम्
निष्कर्ष्टृभ्यः
पञ्चमी
निष्कर्ष्टुः
निष्कर्ष्टृभ्याम्
निष्कर्ष्टृभ्यः
षष्ठी
निष्कर्ष्टुः
निष्कर्ष्ट्रोः
निष्कर्ष्टॄणाम्
सप्तमी
निष्कर्ष्टरि
निष्कर्ष्ट्रोः
निष्कर्ष्टृषु