निवातवत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निवातवत् / निवातवद्
निवातवती
निवातवन्ति
सम्बोधन
निवातवत् / निवातवद्
निवातवती
निवातवन्ति
द्वितीया
निवातवत् / निवातवद्
निवातवती
निवातवन्ति
तृतीया
निवातवता
निवातवद्भ्याम्
निवातवद्भिः
चतुर्थी
निवातवते
निवातवद्भ्याम्
निवातवद्भ्यः
पञ्चमी
निवातवतः
निवातवद्भ्याम्
निवातवद्भ्यः
षष्ठी
निवातवतः
निवातवतोः
निवातवताम्
सप्तमी
निवातवति
निवातवतोः
निवातवत्सु
 
एक
द्वि
बहु
प्रथमा
निवातवत् / निवातवद्
निवातवती
निवातवन्ति
सम्बोधन
निवातवत् / निवातवद्
निवातवती
निवातवन्ति
द्वितीया
निवातवत् / निवातवद्
निवातवती
निवातवन्ति
तृतीया
निवातवता
निवातवद्भ्याम्
निवातवद्भिः
चतुर्थी
निवातवते
निवातवद्भ्याम्
निवातवद्भ्यः
पञ्चमी
निवातवतः
निवातवद्भ्याम्
निवातवद्भ्यः
षष्ठी
निवातवतः
निवातवतोः
निवातवताम्
सप्तमी
निवातवति
निवातवतोः
निवातवत्सु