निलङ्ख शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निलङ्खः
निलङ्खौ
निलङ्खाः
सम्बोधन
निलङ्ख
निलङ्खौ
निलङ्खाः
द्वितीया
निलङ्खम्
निलङ्खौ
निलङ्खान्
तृतीया
निलङ्खेन
निलङ्खाभ्याम्
निलङ्खैः
चतुर्थी
निलङ्खाय
निलङ्खाभ्याम्
निलङ्खेभ्यः
पञ्चमी
निलङ्खात् / निलङ्खाद्
निलङ्खाभ्याम्
निलङ्खेभ्यः
षष्ठी
निलङ्खस्य
निलङ्खयोः
निलङ्खानाम्
सप्तमी
निलङ्खे
निलङ्खयोः
निलङ्खेषु
 
एक
द्वि
बहु
प्रथमा
निलङ्खः
निलङ्खौ
निलङ्खाः
सम्बोधन
निलङ्ख
निलङ्खौ
निलङ्खाः
द्वितीया
निलङ्खम्
निलङ्खौ
निलङ्खान्
तृतीया
निलङ्खेन
निलङ्खाभ्याम्
निलङ्खैः
चतुर्थी
निलङ्खाय
निलङ्खाभ्याम्
निलङ्खेभ्यः
पञ्चमी
निलङ्खात् / निलङ्खाद्
निलङ्खाभ्याम्
निलङ्खेभ्यः
षष्ठी
निलङ्खस्य
निलङ्खयोः
निलङ्खानाम्
सप्तमी
निलङ्खे
निलङ्खयोः
निलङ्खेषु