निलङ्खा शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निलङ्खा
निलङ्खे
निलङ्खाः
सम्बोधन
निलङ्खे
निलङ्खे
निलङ्खाः
द्वितीया
निलङ्खाम्
निलङ्खे
निलङ्खाः
तृतीया
निलङ्खया
निलङ्खाभ्याम्
निलङ्खाभिः
चतुर्थी
निलङ्खायै
निलङ्खाभ्याम्
निलङ्खाभ्यः
पञ्चमी
निलङ्खायाः
निलङ्खाभ्याम्
निलङ्खाभ्यः
षष्ठी
निलङ्खायाः
निलङ्खयोः
निलङ्खानाम्
सप्तमी
निलङ्खायाम्
निलङ्खयोः
निलङ्खासु
 
एक
द्वि
बहु
प्रथमा
निलङ्खा
निलङ्खे
निलङ्खाः
सम्बोधन
निलङ्खे
निलङ्खे
निलङ्खाः
द्वितीया
निलङ्खाम्
निलङ्खे
निलङ्खाः
तृतीया
निलङ्खया
निलङ्खाभ्याम्
निलङ्खाभिः
चतुर्थी
निलङ्खायै
निलङ्खाभ्याम्
निलङ्खाभ्यः
पञ्चमी
निलङ्खायाः
निलङ्खाभ्याम्
निलङ्खाभ्यः
षष्ठी
निलङ्खायाः
निलङ्खयोः
निलङ्खानाम्
सप्तमी
निलङ्खायाम्
निलङ्खयोः
निलङ्खासु