निर्वावायित्री शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निर्वावायित्री
निर्वावायित्र्यौ
निर्वावायित्र्यः
सम्बोधन
निर्वावायित्रि
निर्वावायित्र्यौ
निर्वावायित्र्यः
द्वितीया
निर्वावायित्रीम्
निर्वावायित्र्यौ
निर्वावायित्रीः
तृतीया
निर्वावायित्र्या
निर्वावायित्रीभ्याम्
निर्वावायित्रीभिः
चतुर्थी
निर्वावायित्र्यै
निर्वावायित्रीभ्याम्
निर्वावायित्रीभ्यः
पञ्चमी
निर्वावायित्र्याः
निर्वावायित्रीभ्याम्
निर्वावायित्रीभ्यः
षष्ठी
निर्वावायित्र्याः
निर्वावायित्र्योः
निर्वावायित्रीणाम्
सप्तमी
निर्वावायित्र्याम्
निर्वावायित्र्योः
निर्वावायित्रीषु
 
एक
द्वि
बहु
प्रथमा
निर्वावायित्री
निर्वावायित्र्यौ
निर्वावायित्र्यः
सम्बोधन
निर्वावायित्रि
निर्वावायित्र्यौ
निर्वावायित्र्यः
द्वितीया
निर्वावायित्रीम्
निर्वावायित्र्यौ
निर्वावायित्रीः
तृतीया
निर्वावायित्र्या
निर्वावायित्रीभ्याम्
निर्वावायित्रीभिः
चतुर्थी
निर्वावायित्र्यै
निर्वावायित्रीभ्याम्
निर्वावायित्रीभ्यः
पञ्चमी
निर्वावायित्र्याः
निर्वावायित्रीभ्याम्
निर्वावायित्रीभ्यः
षष्ठी
निर्वावायित्र्याः
निर्वावायित्र्योः
निर्वावायित्रीणाम्
सप्तमी
निर्वावायित्र्याम्
निर्वावायित्र्योः
निर्वावायित्रीषु