निकृष्ट शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निकृष्टम्
निकृष्टे
निकृष्टानि
सम्बोधन
निकृष्ट
निकृष्टे
निकृष्टानि
द्वितीया
निकृष्टम्
निकृष्टे
निकृष्टानि
तृतीया
निकृष्टेन
निकृष्टाभ्याम्
निकृष्टैः
चतुर्थी
निकृष्टाय
निकृष्टाभ्याम्
निकृष्टेभ्यः
पञ्चमी
निकृष्टात् / निकृष्टाद्
निकृष्टाभ्याम्
निकृष्टेभ्यः
षष्ठी
निकृष्टस्य
निकृष्टयोः
निकृष्टानाम्
सप्तमी
निकृष्टे
निकृष्टयोः
निकृष्टेषु
 
एक
द्वि
बहु
प्रथमा
निकृष्टम्
निकृष्टे
निकृष्टानि
सम्बोधन
निकृष्ट
निकृष्टे
निकृष्टानि
द्वितीया
निकृष्टम्
निकृष्टे
निकृष्टानि
तृतीया
निकृष्टेन
निकृष्टाभ्याम्
निकृष्टैः
चतुर्थी
निकृष्टाय
निकृष्टाभ्याम्
निकृष्टेभ्यः
पञ्चमी
निकृष्टात् / निकृष्टाद्
निकृष्टाभ्याम्
निकृष्टेभ्यः
षष्ठी
निकृष्टस्य
निकृष्टयोः
निकृष्टानाम्
सप्तमी
निकृष्टे
निकृष्टयोः
निकृष्टेषु