दोदुहितवत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दोदुहितवत् / दोदुहितवद्
दोदुहितवती
दोदुहितवन्ति
सम्बोधन
दोदुहितवत् / दोदुहितवद्
दोदुहितवती
दोदुहितवन्ति
द्वितीया
दोदुहितवत् / दोदुहितवद्
दोदुहितवती
दोदुहितवन्ति
तृतीया
दोदुहितवता
दोदुहितवद्भ्याम्
दोदुहितवद्भिः
चतुर्थी
दोदुहितवते
दोदुहितवद्भ्याम्
दोदुहितवद्भ्यः
पञ्चमी
दोदुहितवतः
दोदुहितवद्भ्याम्
दोदुहितवद्भ्यः
षष्ठी
दोदुहितवतः
दोदुहितवतोः
दोदुहितवताम्
सप्तमी
दोदुहितवति
दोदुहितवतोः
दोदुहितवत्सु
 
एक
द्वि
बहु
प्रथमा
दोदुहितवत् / दोदुहितवद्
दोदुहितवती
दोदुहितवन्ति
सम्बोधन
दोदुहितवत् / दोदुहितवद्
दोदुहितवती
दोदुहितवन्ति
द्वितीया
दोदुहितवत् / दोदुहितवद्
दोदुहितवती
दोदुहितवन्ति
तृतीया
दोदुहितवता
दोदुहितवद्भ्याम्
दोदुहितवद्भिः
चतुर्थी
दोदुहितवते
दोदुहितवद्भ्याम्
दोदुहितवद्भ्यः
पञ्चमी
दोदुहितवतः
दोदुहितवद्भ्याम्
दोदुहितवद्भ्यः
षष्ठी
दोदुहितवतः
दोदुहितवतोः
दोदुहितवताम्
सप्तमी
दोदुहितवति
दोदुहितवतोः
दोदुहितवत्सु