दुष्प्लोतृ शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुष्प्लोतृ
दुष्प्लोतृणी
दुष्प्लोतॄणि
सम्बोधन
दुष्प्लोतः / दुष्प्लोतृ
दुष्प्लोतृणी
दुष्प्लोतॄणि
द्वितीया
दुष्प्लोतृ
दुष्प्लोतृणी
दुष्प्लोतॄणि
तृतीया
दुष्प्लोत्रा / दुष्प्लोतृणा
दुष्प्लोतृभ्याम्
दुष्प्लोतृभिः
चतुर्थी
दुष्प्लोत्रे / दुष्प्लोतृणे
दुष्प्लोतृभ्याम्
दुष्प्लोतृभ्यः
पञ्चमी
दुष्प्लोतुः / दुष्प्लोतृणः
दुष्प्लोतृभ्याम्
दुष्प्लोतृभ्यः
षष्ठी
दुष्प्लोतुः / दुष्प्लोतृणः
दुष्प्लोत्रोः / दुष्प्लोतृणोः
दुष्प्लोतॄणाम्
सप्तमी
दुष्प्लोतरि / दुष्प्लोतृणि
दुष्प्लोत्रोः / दुष्प्लोतृणोः
दुष्प्लोतृषु
 
एक
द्वि
बहु
प्रथमा
दुष्प्लोतृ
दुष्प्लोतृणी
दुष्प्लोतॄणि
सम्बोधन
दुष्प्लोतः / दुष्प्लोतृ
दुष्प्लोतृणी
दुष्प्लोतॄणि
द्वितीया
दुष्प्लोतृ
दुष्प्लोतृणी
दुष्प्लोतॄणि
तृतीया
दुष्प्लोत्रा / दुष्प्लोतृणा
दुष्प्लोतृभ्याम्
दुष्प्लोतृभिः
चतुर्थी
दुष्प्लोत्रे / दुष्प्लोतृणे
दुष्प्लोतृभ्याम्
दुष्प्लोतृभ्यः
पञ्चमी
दुष्प्लोतुः / दुष्प्लोतृणः
दुष्प्लोतृभ्याम्
दुष्प्लोतृभ्यः
षष्ठी
दुष्प्लोतुः / दुष्प्लोतृणः
दुष्प्लोत्रोः / दुष्प्लोतृणोः
दुष्प्लोतॄणाम्
सप्तमी
दुष्प्लोतरि / दुष्प्लोतृणि
दुष्प्लोत्रोः / दुष्प्लोतृणोः
दुष्प्लोतृषु