दुष्प्लुतवत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुष्प्लुतवत् / दुष्प्लुतवद्
दुष्प्लुतवती
दुष्प्लुतवन्ति
सम्बोधन
दुष्प्लुतवत् / दुष्प्लुतवद्
दुष्प्लुतवती
दुष्प्लुतवन्ति
द्वितीया
दुष्प्लुतवत् / दुष्प्लुतवद्
दुष्प्लुतवती
दुष्प्लुतवन्ति
तृतीया
दुष्प्लुतवता
दुष्प्लुतवद्भ्याम्
दुष्प्लुतवद्भिः
चतुर्थी
दुष्प्लुतवते
दुष्प्लुतवद्भ्याम्
दुष्प्लुतवद्भ्यः
पञ्चमी
दुष्प्लुतवतः
दुष्प्लुतवद्भ्याम्
दुष्प्लुतवद्भ्यः
षष्ठी
दुष्प्लुतवतः
दुष्प्लुतवतोः
दुष्प्लुतवताम्
सप्तमी
दुष्प्लुतवति
दुष्प्लुतवतोः
दुष्प्लुतवत्सु
 
एक
द्वि
बहु
प्रथमा
दुष्प्लुतवत् / दुष्प्लुतवद्
दुष्प्लुतवती
दुष्प्लुतवन्ति
सम्बोधन
दुष्प्लुतवत् / दुष्प्लुतवद्
दुष्प्लुतवती
दुष्प्लुतवन्ति
द्वितीया
दुष्प्लुतवत् / दुष्प्लुतवद्
दुष्प्लुतवती
दुष्प्लुतवन्ति
तृतीया
दुष्प्लुतवता
दुष्प्लुतवद्भ्याम्
दुष्प्लुतवद्भिः
चतुर्थी
दुष्प्लुतवते
दुष्प्लुतवद्भ्याम्
दुष्प्लुतवद्भ्यः
पञ्चमी
दुष्प्लुतवतः
दुष्प्लुतवद्भ्याम्
दुष्प्लुतवद्भ्यः
षष्ठी
दुष्प्लुतवतः
दुष्प्लुतवतोः
दुष्प्लुतवताम्
सप्तमी
दुष्प्लुतवति
दुष्प्लुतवतोः
दुष्प्लुतवत्सु