दुर्विवापयिष शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुर्विवापयिषः
दुर्विवापयिषौ
दुर्विवापयिषाः
सम्बोधन
दुर्विवापयिष
दुर्विवापयिषौ
दुर्विवापयिषाः
द्वितीया
दुर्विवापयिषम्
दुर्विवापयिषौ
दुर्विवापयिषान्
तृतीया
दुर्विवापयिषेण
दुर्विवापयिषाभ्याम्
दुर्विवापयिषैः
चतुर्थी
दुर्विवापयिषाय
दुर्विवापयिषाभ्याम्
दुर्विवापयिषेभ्यः
पञ्चमी
दुर्विवापयिषात् / दुर्विवापयिषाद्
दुर्विवापयिषाभ्याम्
दुर्विवापयिषेभ्यः
षष्ठी
दुर्विवापयिषस्य
दुर्विवापयिषयोः
दुर्विवापयिषाणाम्
सप्तमी
दुर्विवापयिषे
दुर्विवापयिषयोः
दुर्विवापयिषेषु
 
एक
द्वि
बहु
प्रथमा
दुर्विवापयिषः
दुर्विवापयिषौ
दुर्विवापयिषाः
सम्बोधन
दुर्विवापयिष
दुर्विवापयिषौ
दुर्विवापयिषाः
द्वितीया
दुर्विवापयिषम्
दुर्विवापयिषौ
दुर्विवापयिषान्
तृतीया
दुर्विवापयिषेण
दुर्विवापयिषाभ्याम्
दुर्विवापयिषैः
चतुर्थी
दुर्विवापयिषाय
दुर्विवापयिषाभ्याम्
दुर्विवापयिषेभ्यः
पञ्चमी
दुर्विवापयिषात् / दुर्विवापयिषाद्
दुर्विवापयिषाभ्याम्
दुर्विवापयिषेभ्यः
षष्ठी
दुर्विवापयिषस्य
दुर्विवापयिषयोः
दुर्विवापयिषाणाम्
सप्तमी
दुर्विवापयिषे
दुर्विवापयिषयोः
दुर्विवापयिषेषु