दुर्विवापयिष्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुर्विवापयिष्यम्
दुर्विवापयिष्ये
दुर्विवापयिष्याणि
सम्बोधन
दुर्विवापयिष्य
दुर्विवापयिष्ये
दुर्विवापयिष्याणि
द्वितीया
दुर्विवापयिष्यम्
दुर्विवापयिष्ये
दुर्विवापयिष्याणि
तृतीया
दुर्विवापयिष्येण
दुर्विवापयिष्याभ्याम्
दुर्विवापयिष्यैः
चतुर्थी
दुर्विवापयिष्याय
दुर्विवापयिष्याभ्याम्
दुर्विवापयिष्येभ्यः
पञ्चमी
दुर्विवापयिष्यात् / दुर्विवापयिष्याद्
दुर्विवापयिष्याभ्याम्
दुर्विवापयिष्येभ्यः
षष्ठी
दुर्विवापयिष्यस्य
दुर्विवापयिष्ययोः
दुर्विवापयिष्याणाम्
सप्तमी
दुर्विवापयिष्ये
दुर्विवापयिष्ययोः
दुर्विवापयिष्येषु
 
एक
द्वि
बहु
प्रथमा
दुर्विवापयिष्यम्
दुर्विवापयिष्ये
दुर्विवापयिष्याणि
सम्बोधन
दुर्विवापयिष्य
दुर्विवापयिष्ये
दुर्विवापयिष्याणि
द्वितीया
दुर्विवापयिष्यम्
दुर्विवापयिष्ये
दुर्विवापयिष्याणि
तृतीया
दुर्विवापयिष्येण
दुर्विवापयिष्याभ्याम्
दुर्विवापयिष्यैः
चतुर्थी
दुर्विवापयिष्याय
दुर्विवापयिष्याभ्याम्
दुर्विवापयिष्येभ्यः
पञ्चमी
दुर्विवापयिष्यात् / दुर्विवापयिष्याद्
दुर्विवापयिष्याभ्याम्
दुर्विवापयिष्येभ्यः
षष्ठी
दुर्विवापयिष्यस्य
दुर्विवापयिष्ययोः
दुर्विवापयिष्याणाम्
सप्तमी
दुर्विवापयिष्ये
दुर्विवापयिष्ययोः
दुर्विवापयिष्येषु