दुर्विवापयिष्या शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुर्विवापयिष्या
दुर्विवापयिष्ये
दुर्विवापयिष्याः
सम्बोधन
दुर्विवापयिष्ये
दुर्विवापयिष्ये
दुर्विवापयिष्याः
द्वितीया
दुर्विवापयिष्याम्
दुर्विवापयिष्ये
दुर्विवापयिष्याः
तृतीया
दुर्विवापयिष्यया
दुर्विवापयिष्याभ्याम्
दुर्विवापयिष्याभिः
चतुर्थी
दुर्विवापयिष्यायै
दुर्विवापयिष्याभ्याम्
दुर्विवापयिष्याभ्यः
पञ्चमी
दुर्विवापयिष्यायाः
दुर्विवापयिष्याभ्याम्
दुर्विवापयिष्याभ्यः
षष्ठी
दुर्विवापयिष्यायाः
दुर्विवापयिष्ययोः
दुर्विवापयिष्याणाम्
सप्तमी
दुर्विवापयिष्यायाम्
दुर्विवापयिष्ययोः
दुर्विवापयिष्यासु
 
एक
द्वि
बहु
प्रथमा
दुर्विवापयिष्या
दुर्विवापयिष्ये
दुर्विवापयिष्याः
सम्बोधन
दुर्विवापयिष्ये
दुर्विवापयिष्ये
दुर्विवापयिष्याः
द्वितीया
दुर्विवापयिष्याम्
दुर्विवापयिष्ये
दुर्विवापयिष्याः
तृतीया
दुर्विवापयिष्यया
दुर्विवापयिष्याभ्याम्
दुर्विवापयिष्याभिः
चतुर्थी
दुर्विवापयिष्यायै
दुर्विवापयिष्याभ्याम्
दुर्विवापयिष्याभ्यः
पञ्चमी
दुर्विवापयिष्यायाः
दुर्विवापयिष्याभ्याम्
दुर्विवापयिष्याभ्यः
षष्ठी
दुर्विवापयिष्यायाः
दुर्विवापयिष्ययोः
दुर्विवापयिष्याणाम्
सप्तमी
दुर्विवापयिष्यायाम्
दुर्विवापयिष्ययोः
दुर्विवापयिष्यासु