दुर्विवाजयिष्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुर्विवाजयिष्यः
दुर्विवाजयिष्यौ
दुर्विवाजयिष्याः
सम्बोधन
दुर्विवाजयिष्य
दुर्विवाजयिष्यौ
दुर्विवाजयिष्याः
द्वितीया
दुर्विवाजयिष्यम्
दुर्विवाजयिष्यौ
दुर्विवाजयिष्यान्
तृतीया
दुर्विवाजयिष्येण
दुर्विवाजयिष्याभ्याम्
दुर्विवाजयिष्यैः
चतुर्थी
दुर्विवाजयिष्याय
दुर्विवाजयिष्याभ्याम्
दुर्विवाजयिष्येभ्यः
पञ्चमी
दुर्विवाजयिष्यात् / दुर्विवाजयिष्याद्
दुर्विवाजयिष्याभ्याम्
दुर्विवाजयिष्येभ्यः
षष्ठी
दुर्विवाजयिष्यस्य
दुर्विवाजयिष्ययोः
दुर्विवाजयिष्याणाम्
सप्तमी
दुर्विवाजयिष्ये
दुर्विवाजयिष्ययोः
दुर्विवाजयिष्येषु
 
एक
द्वि
बहु
प्रथमा
दुर्विवाजयिष्यः
दुर्विवाजयिष्यौ
दुर्विवाजयिष्याः
सम्बोधन
दुर्विवाजयिष्य
दुर्विवाजयिष्यौ
दुर्विवाजयिष्याः
द्वितीया
दुर्विवाजयिष्यम्
दुर्विवाजयिष्यौ
दुर्विवाजयिष्यान्
तृतीया
दुर्विवाजयिष्येण
दुर्विवाजयिष्याभ्याम्
दुर्विवाजयिष्यैः
चतुर्थी
दुर्विवाजयिष्याय
दुर्विवाजयिष्याभ्याम्
दुर्विवाजयिष्येभ्यः
पञ्चमी
दुर्विवाजयिष्यात् / दुर्विवाजयिष्याद्
दुर्विवाजयिष्याभ्याम्
दुर्विवाजयिष्येभ्यः
षष्ठी
दुर्विवाजयिष्यस्य
दुर्विवाजयिष्ययोः
दुर्विवाजयिष्याणाम्
सप्तमी
दुर्विवाजयिष्ये
दुर्विवाजयिष्ययोः
दुर्विवाजयिष्येषु