दुर्वायक शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुर्वायकः
दुर्वायकौ
दुर्वायकाः
सम्बोधन
दुर्वायक
दुर्वायकौ
दुर्वायकाः
द्वितीया
दुर्वायकम्
दुर्वायकौ
दुर्वायकान्
तृतीया
दुर्वायकेण
दुर्वायकाभ्याम्
दुर्वायकैः
चतुर्थी
दुर्वायकाय
दुर्वायकाभ्याम्
दुर्वायकेभ्यः
पञ्चमी
दुर्वायकात् / दुर्वायकाद्
दुर्वायकाभ्याम्
दुर्वायकेभ्यः
षष्ठी
दुर्वायकस्य
दुर्वायकयोः
दुर्वायकाणाम्
सप्तमी
दुर्वायके
दुर्वायकयोः
दुर्वायकेषु
 
एक
द्वि
बहु
प्रथमा
दुर्वायकः
दुर्वायकौ
दुर्वायकाः
सम्बोधन
दुर्वायक
दुर्वायकौ
दुर्वायकाः
द्वितीया
दुर्वायकम्
दुर्वायकौ
दुर्वायकान्
तृतीया
दुर्वायकेण
दुर्वायकाभ्याम्
दुर्वायकैः
चतुर्थी
दुर्वायकाय
दुर्वायकाभ्याम्
दुर्वायकेभ्यः
पञ्चमी
दुर्वायकात् / दुर्वायकाद्
दुर्वायकाभ्याम्
दुर्वायकेभ्यः
षष्ठी
दुर्वायकस्य
दुर्वायकयोः
दुर्वायकाणाम्
सप्तमी
दुर्वायके
दुर्वायकयोः
दुर्वायकेषु