दुर्वान शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुर्वानम्
दुर्वाने
दुर्वानानि
सम्बोधन
दुर्वान
दुर्वाने
दुर्वानानि
द्वितीया
दुर्वानम्
दुर्वाने
दुर्वानानि
तृतीया
दुर्वानेन
दुर्वानाभ्याम्
दुर्वानैः
चतुर्थी
दुर्वानाय
दुर्वानाभ्याम्
दुर्वानेभ्यः
पञ्चमी
दुर्वानात् / दुर्वानाद्
दुर्वानाभ्याम्
दुर्वानेभ्यः
षष्ठी
दुर्वानस्य
दुर्वानयोः
दुर्वानानाम्
सप्तमी
दुर्वाने
दुर्वानयोः
दुर्वानेषु
 
एक
द्वि
बहु
प्रथमा
दुर्वानम्
दुर्वाने
दुर्वानानि
सम्बोधन
दुर्वान
दुर्वाने
दुर्वानानि
द्वितीया
दुर्वानम्
दुर्वाने
दुर्वानानि
तृतीया
दुर्वानेन
दुर्वानाभ्याम्
दुर्वानैः
चतुर्थी
दुर्वानाय
दुर्वानाभ्याम्
दुर्वानेभ्यः
पञ्चमी
दुर्वानात् / दुर्वानाद्
दुर्वानाभ्याम्
दुर्वानेभ्यः
षष्ठी
दुर्वानस्य
दुर्वानयोः
दुर्वानानाम्
सप्तमी
दुर्वाने
दुर्वानयोः
दुर्वानेषु