दुर्वाज शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुर्वाजः
दुर्वाजौ
दुर्वाजाः
सम्बोधन
दुर्वाज
दुर्वाजौ
दुर्वाजाः
द्वितीया
दुर्वाजम्
दुर्वाजौ
दुर्वाजान्
तृतीया
दुर्वाजेन
दुर्वाजाभ्याम्
दुर्वाजैः
चतुर्थी
दुर्वाजाय
दुर्वाजाभ्याम्
दुर्वाजेभ्यः
पञ्चमी
दुर्वाजात् / दुर्वाजाद्
दुर्वाजाभ्याम्
दुर्वाजेभ्यः
षष्ठी
दुर्वाजस्य
दुर्वाजयोः
दुर्वाजानाम्
सप्तमी
दुर्वाजे
दुर्वाजयोः
दुर्वाजेषु
 
एक
द्वि
बहु
प्रथमा
दुर्वाजः
दुर्वाजौ
दुर्वाजाः
सम्बोधन
दुर्वाज
दुर्वाजौ
दुर्वाजाः
द्वितीया
दुर्वाजम्
दुर्वाजौ
दुर्वाजान्
तृतीया
दुर्वाजेन
दुर्वाजाभ्याम्
दुर्वाजैः
चतुर्थी
दुर्वाजाय
दुर्वाजाभ्याम्
दुर्वाजेभ्यः
पञ्चमी
दुर्वाजात् / दुर्वाजाद्
दुर्वाजाभ्याम्
दुर्वाजेभ्यः
षष्ठी
दुर्वाजस्य
दुर्वाजयोः
दुर्वाजानाम्
सप्तमी
दुर्वाजे
दुर्वाजयोः
दुर्वाजेषु