दुर्लङ्ख्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुर्लङ्ख्यम्
दुर्लङ्ख्ये
दुर्लङ्ख्यानि
सम्बोधन
दुर्लङ्ख्य
दुर्लङ्ख्ये
दुर्लङ्ख्यानि
द्वितीया
दुर्लङ्ख्यम्
दुर्लङ्ख्ये
दुर्लङ्ख्यानि
तृतीया
दुर्लङ्ख्येन
दुर्लङ्ख्याभ्याम्
दुर्लङ्ख्यैः
चतुर्थी
दुर्लङ्ख्याय
दुर्लङ्ख्याभ्याम्
दुर्लङ्ख्येभ्यः
पञ्चमी
दुर्लङ्ख्यात् / दुर्लङ्ख्याद्
दुर्लङ्ख्याभ्याम्
दुर्लङ्ख्येभ्यः
षष्ठी
दुर्लङ्ख्यस्य
दुर्लङ्ख्ययोः
दुर्लङ्ख्यानाम्
सप्तमी
दुर्लङ्ख्ये
दुर्लङ्ख्ययोः
दुर्लङ्ख्येषु
 
एक
द्वि
बहु
प्रथमा
दुर्लङ्ख्यम्
दुर्लङ्ख्ये
दुर्लङ्ख्यानि
सम्बोधन
दुर्लङ्ख्य
दुर्लङ्ख्ये
दुर्लङ्ख्यानि
द्वितीया
दुर्लङ्ख्यम्
दुर्लङ्ख्ये
दुर्लङ्ख्यानि
तृतीया
दुर्लङ्ख्येन
दुर्लङ्ख्याभ्याम्
दुर्लङ्ख्यैः
चतुर्थी
दुर्लङ्ख्याय
दुर्लङ्ख्याभ्याम्
दुर्लङ्ख्येभ्यः
पञ्चमी
दुर्लङ्ख्यात् / दुर्लङ्ख्याद्
दुर्लङ्ख्याभ्याम्
दुर्लङ्ख्येभ्यः
षष्ठी
दुर्लङ्ख्यस्य
दुर्लङ्ख्ययोः
दुर्लङ्ख्यानाम्
सप्तमी
दुर्लङ्ख्ये
दुर्लङ्ख्ययोः
दुर्लङ्ख्येषु