चरीकृष्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चरीकृष्यः
चरीकृष्यौ
चरीकृष्याः
सम्बोधन
चरीकृष्य
चरीकृष्यौ
चरीकृष्याः
द्वितीया
चरीकृष्यम्
चरीकृष्यौ
चरीकृष्यान्
तृतीया
चरीकृष्येण
चरीकृष्याभ्याम्
चरीकृष्यैः
चतुर्थी
चरीकृष्याय
चरीकृष्याभ्याम्
चरीकृष्येभ्यः
पञ्चमी
चरीकृष्यात् / चरीकृष्याद्
चरीकृष्याभ्याम्
चरीकृष्येभ्यः
षष्ठी
चरीकृष्यस्य
चरीकृष्ययोः
चरीकृष्याणाम्
सप्तमी
चरीकृष्ये
चरीकृष्ययोः
चरीकृष्येषु
 
एक
द्वि
बहु
प्रथमा
चरीकृष्यः
चरीकृष्यौ
चरीकृष्याः
सम्बोधन
चरीकृष्य
चरीकृष्यौ
चरीकृष्याः
द्वितीया
चरीकृष्यम्
चरीकृष्यौ
चरीकृष्यान्
तृतीया
चरीकृष्येण
चरीकृष्याभ्याम्
चरीकृष्यैः
चतुर्थी
चरीकृष्याय
चरीकृष्याभ्याम्
चरीकृष्येभ्यः
पञ्चमी
चरीकृष्यात् / चरीकृष्याद्
चरीकृष्याभ्याम्
चरीकृष्येभ्यः
षष्ठी
चरीकृष्यस्य
चरीकृष्ययोः
चरीकृष्याणाम्
सप्तमी
चरीकृष्ये
चरीकृष्ययोः
चरीकृष्येषु