उपवातवत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपवातवत् / उपवातवद्
उपवातवती
उपवातवन्ति
सम्बोधन
उपवातवत् / उपवातवद्
उपवातवती
उपवातवन्ति
द्वितीया
उपवातवत् / उपवातवद्
उपवातवती
उपवातवन्ति
तृतीया
उपवातवता
उपवातवद्भ्याम्
उपवातवद्भिः
चतुर्थी
उपवातवते
उपवातवद्भ्याम्
उपवातवद्भ्यः
पञ्चमी
उपवातवतः
उपवातवद्भ्याम्
उपवातवद्भ्यः
षष्ठी
उपवातवतः
उपवातवतोः
उपवातवताम्
सप्तमी
उपवातवति
उपवातवतोः
उपवातवत्सु
 
एक
द्वि
बहु
प्रथमा
उपवातवत् / उपवातवद्
उपवातवती
उपवातवन्ति
सम्बोधन
उपवातवत् / उपवातवद्
उपवातवती
उपवातवन्ति
द्वितीया
उपवातवत् / उपवातवद्
उपवातवती
उपवातवन्ति
तृतीया
उपवातवता
उपवातवद्भ्याम्
उपवातवद्भिः
चतुर्थी
उपवातवते
उपवातवद्भ्याम्
उपवातवद्भ्यः
पञ्चमी
उपवातवतः
उपवातवद्भ्याम्
उपवातवद्भ्यः
षष्ठी
उपवातवतः
उपवातवतोः
उपवातवताम्
सप्तमी
उपवातवति
उपवातवतोः
उपवातवत्सु