उपलङ्खितृ शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपलङ्खितृ
उपलङ्खितृणी
उपलङ्खितॄणि
सम्बोधन
उपलङ्खितः / उपलङ्खितृ
उपलङ्खितृणी
उपलङ्खितॄणि
द्वितीया
उपलङ्खितृ
उपलङ्खितृणी
उपलङ्खितॄणि
तृतीया
उपलङ्खित्रा / उपलङ्खितृणा
उपलङ्खितृभ्याम्
उपलङ्खितृभिः
चतुर्थी
उपलङ्खित्रे / उपलङ्खितृणे
उपलङ्खितृभ्याम्
उपलङ्खितृभ्यः
पञ्चमी
उपलङ्खितुः / उपलङ्खितृणः
उपलङ्खितृभ्याम्
उपलङ्खितृभ्यः
षष्ठी
उपलङ्खितुः / उपलङ्खितृणः
उपलङ्खित्रोः / उपलङ्खितृणोः
उपलङ्खितॄणाम्
सप्तमी
उपलङ्खितरि / उपलङ्खितृणि
उपलङ्खित्रोः / उपलङ्खितृणोः
उपलङ्खितृषु
 
एक
द्वि
बहु
प्रथमा
उपलङ्खितृ
उपलङ्खितृणी
उपलङ्खितॄणि
सम्बोधन
उपलङ्खितः / उपलङ्खितृ
उपलङ्खितृणी
उपलङ्खितॄणि
द्वितीया
उपलङ्खितृ
उपलङ्खितृणी
उपलङ्खितॄणि
तृतीया
उपलङ्खित्रा / उपलङ्खितृणा
उपलङ्खितृभ्याम्
उपलङ्खितृभिः
चतुर्थी
उपलङ्खित्रे / उपलङ्खितृणे
उपलङ्खितृभ्याम्
उपलङ्खितृभ्यः
पञ्चमी
उपलङ्खितुः / उपलङ्खितृणः
उपलङ्खितृभ्याम्
उपलङ्खितृभ्यः
षष्ठी
उपलङ्खितुः / उपलङ्खितृणः
उपलङ्खित्रोः / उपलङ्खितृणोः
उपलङ्खितॄणाम्
सप्तमी
उपलङ्खितरि / उपलङ्खितृणि
उपलङ्खित्रोः / उपलङ्खितृणोः
उपलङ्खितृषु