उपलङ्खितवत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपलङ्खितवत् / उपलङ्खितवद्
उपलङ्खितवती
उपलङ्खितवन्ति
सम्बोधन
उपलङ्खितवत् / उपलङ्खितवद्
उपलङ्खितवती
उपलङ्खितवन्ति
द्वितीया
उपलङ्खितवत् / उपलङ्खितवद्
उपलङ्खितवती
उपलङ्खितवन्ति
तृतीया
उपलङ्खितवता
उपलङ्खितवद्भ्याम्
उपलङ्खितवद्भिः
चतुर्थी
उपलङ्खितवते
उपलङ्खितवद्भ्याम्
उपलङ्खितवद्भ्यः
पञ्चमी
उपलङ्खितवतः
उपलङ्खितवद्भ्याम्
उपलङ्खितवद्भ्यः
षष्ठी
उपलङ्खितवतः
उपलङ्खितवतोः
उपलङ्खितवताम्
सप्तमी
उपलङ्खितवति
उपलङ्खितवतोः
उपलङ्खितवत्सु
 
एक
द्वि
बहु
प्रथमा
उपलङ्खितवत् / उपलङ्खितवद्
उपलङ्खितवती
उपलङ्खितवन्ति
सम्बोधन
उपलङ्खितवत् / उपलङ्खितवद्
उपलङ्खितवती
उपलङ्खितवन्ति
द्वितीया
उपलङ्खितवत् / उपलङ्खितवद्
उपलङ्खितवती
उपलङ्खितवन्ति
तृतीया
उपलङ्खितवता
उपलङ्खितवद्भ्याम्
उपलङ्खितवद्भिः
चतुर्थी
उपलङ्खितवते
उपलङ्खितवद्भ्याम्
उपलङ्खितवद्भ्यः
पञ्चमी
उपलङ्खितवतः
उपलङ्खितवद्भ्याम्
उपलङ्खितवद्भ्यः
षष्ठी
उपलङ्खितवतः
उपलङ्खितवतोः
उपलङ्खितवताम्
सप्तमी
उपलङ्खितवति
उपलङ्खितवतोः
उपलङ्खितवत्सु