उपलङ्खितवत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपलङ्खितवान्
उपलङ्खितवन्तौ
उपलङ्खितवन्तः
सम्बोधन
उपलङ्खितवन्
उपलङ्खितवन्तौ
उपलङ्खितवन्तः
द्वितीया
उपलङ्खितवन्तम्
उपलङ्खितवन्तौ
उपलङ्खितवतः
तृतीया
उपलङ्खितवता
उपलङ्खितवद्भ्याम्
उपलङ्खितवद्भिः
चतुर्थी
उपलङ्खितवते
उपलङ्खितवद्भ्याम्
उपलङ्खितवद्भ्यः
पञ्चमी
उपलङ्खितवतः
उपलङ्खितवद्भ्याम्
उपलङ्खितवद्भ्यः
षष्ठी
उपलङ्खितवतः
उपलङ्खितवतोः
उपलङ्खितवताम्
सप्तमी
उपलङ्खितवति
उपलङ्खितवतोः
उपलङ्खितवत्सु
 
एक
द्वि
बहु
प्रथमा
उपलङ्खितवान्
उपलङ्खितवन्तौ
उपलङ्खितवन्तः
सम्बोधन
उपलङ्खितवन्
उपलङ्खितवन्तौ
उपलङ्खितवन्तः
द्वितीया
उपलङ्खितवन्तम्
उपलङ्खितवन्तौ
उपलङ्खितवतः
तृतीया
उपलङ्खितवता
उपलङ्खितवद्भ्याम्
उपलङ्खितवद्भिः
चतुर्थी
उपलङ्खितवते
उपलङ्खितवद्भ्याम्
उपलङ्खितवद्भ्यः
पञ्चमी
उपलङ्खितवतः
उपलङ्खितवद्भ्याम्
उपलङ्खितवद्भ्यः
षष्ठी
उपलङ्खितवतः
उपलङ्खितवतोः
उपलङ्खितवताम्
सप्तमी
उपलङ्खितवति
उपलङ्खितवतोः
उपलङ्खितवत्सु