उपलङ्खितवती शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपलङ्खितवती
उपलङ्खितवत्यौ
उपलङ्खितवत्यः
सम्बोधन
उपलङ्खितवति
उपलङ्खितवत्यौ
उपलङ्खितवत्यः
द्वितीया
उपलङ्खितवतीम्
उपलङ्खितवत्यौ
उपलङ्खितवतीः
तृतीया
उपलङ्खितवत्या
उपलङ्खितवतीभ्याम्
उपलङ्खितवतीभिः
चतुर्थी
उपलङ्खितवत्यै
उपलङ्खितवतीभ्याम्
उपलङ्खितवतीभ्यः
पञ्चमी
उपलङ्खितवत्याः
उपलङ्खितवतीभ्याम्
उपलङ्खितवतीभ्यः
षष्ठी
उपलङ्खितवत्याः
उपलङ्खितवत्योः
उपलङ्खितवतीनाम्
सप्तमी
उपलङ्खितवत्याम्
उपलङ्खितवत्योः
उपलङ्खितवतीषु
 
एक
द्वि
बहु
प्रथमा
उपलङ्खितवती
उपलङ्खितवत्यौ
उपलङ्खितवत्यः
सम्बोधन
उपलङ्खितवति
उपलङ्खितवत्यौ
उपलङ्खितवत्यः
द्वितीया
उपलङ्खितवतीम्
उपलङ्खितवत्यौ
उपलङ्खितवतीः
तृतीया
उपलङ्खितवत्या
उपलङ्खितवतीभ्याम्
उपलङ्खितवतीभिः
चतुर्थी
उपलङ्खितवत्यै
उपलङ्खितवतीभ्याम्
उपलङ्खितवतीभ्यः
पञ्चमी
उपलङ्खितवत्याः
उपलङ्खितवतीभ्याम्
उपलङ्खितवतीभ्यः
षष्ठी
उपलङ्खितवत्याः
उपलङ्खितवत्योः
उपलङ्खितवतीनाम्
सप्तमी
उपलङ्खितवत्याम्
उपलङ्खितवत्योः
उपलङ्खितवतीषु