उद्विज शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उद्विजः
उद्विजौ
उद्विजाः
सम्बोधन
उद्विज
उद्विजौ
उद्विजाः
द्वितीया
उद्विजम्
उद्विजौ
उद्विजान्
तृतीया
उद्विजेन
उद्विजाभ्याम्
उद्विजैः
चतुर्थी
उद्विजाय
उद्विजाभ्याम्
उद्विजेभ्यः
पञ्चमी
उद्विजात् / उद्विजाद्
उद्विजाभ्याम्
उद्विजेभ्यः
षष्ठी
उद्विजस्य
उद्विजयोः
उद्विजानाम्
सप्तमी
उद्विजे
उद्विजयोः
उद्विजेषु
 
एक
द्वि
बहु
प्रथमा
उद्विजः
उद्विजौ
उद्विजाः
सम्बोधन
उद्विज
उद्विजौ
उद्विजाः
द्वितीया
उद्विजम्
उद्विजौ
उद्विजान्
तृतीया
उद्विजेन
उद्विजाभ्याम्
उद्विजैः
चतुर्थी
उद्विजाय
उद्विजाभ्याम्
उद्विजेभ्यः
पञ्चमी
उद्विजात् / उद्विजाद्
उद्विजाभ्याम्
उद्विजेभ्यः
षष्ठी
उद्विजस्य
उद्विजयोः
उद्विजानाम्
सप्तमी
उद्विजे
उद्विजयोः
उद्विजेषु