उद्दोहनीय शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उद्दोहनीयम्
उद्दोहनीये
उद्दोहनीयानि
सम्बोधन
उद्दोहनीय
उद्दोहनीये
उद्दोहनीयानि
द्वितीया
उद्दोहनीयम्
उद्दोहनीये
उद्दोहनीयानि
तृतीया
उद्दोहनीयेन
उद्दोहनीयाभ्याम्
उद्दोहनीयैः
चतुर्थी
उद्दोहनीयाय
उद्दोहनीयाभ्याम्
उद्दोहनीयेभ्यः
पञ्चमी
उद्दोहनीयात् / उद्दोहनीयाद्
उद्दोहनीयाभ्याम्
उद्दोहनीयेभ्यः
षष्ठी
उद्दोहनीयस्य
उद्दोहनीययोः
उद्दोहनीयानाम्
सप्तमी
उद्दोहनीये
उद्दोहनीययोः
उद्दोहनीयेषु
 
एक
द्वि
बहु
प्रथमा
उद्दोहनीयम्
उद्दोहनीये
उद्दोहनीयानि
सम्बोधन
उद्दोहनीय
उद्दोहनीये
उद्दोहनीयानि
द्वितीया
उद्दोहनीयम्
उद्दोहनीये
उद्दोहनीयानि
तृतीया
उद्दोहनीयेन
उद्दोहनीयाभ्याम्
उद्दोहनीयैः
चतुर्थी
उद्दोहनीयाय
उद्दोहनीयाभ्याम्
उद्दोहनीयेभ्यः
पञ्चमी
उद्दोहनीयात् / उद्दोहनीयाद्
उद्दोहनीयाभ्याम्
उद्दोहनीयेभ्यः
षष्ठी
उद्दोहनीयस्य
उद्दोहनीययोः
उद्दोहनीयानाम्
सप्तमी
उद्दोहनीये
उद्दोहनीययोः
उद्दोहनीयेषु