आध्राघणीय शब्दस्य सम्भावितानि शब्दरूपाणि
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आध्राघणीयम्
आध्राघणीये
आध्राघणीयानि
सम्बोधन
आध्राघणीय
आध्राघणीये
आध्राघणीयानि
द्वितीया
आध्राघणीयम्
आध्राघणीये
आध्राघणीयानि
तृतीया
आध्राघणीयेन
आध्राघणीयाभ्याम्
आध्राघणीयैः
चतुर्थी
आध्राघणीयाय
आध्राघणीयाभ्याम्
आध्राघणीयेभ्यः
पञ्चमी
आध्राघणीयात् / आध्राघणीयाद्
आध्राघणीयाभ्याम्
आध्राघणीयेभ्यः
षष्ठी
आध्राघणीयस्य
आध्राघणीययोः
आध्राघणीयानाम्
सप्तमी
आध्राघणीये
आध्राघणीययोः
आध्राघणीयेषु
एक
द्वि
बहु
प्रथमा
आध्राघणीयम्
आध्राघणीये
आध्राघणीयानि
सम्बोधन
आध्राघणीय
आध्राघणीये
आध्राघणीयानि
द्वितीया
आध्राघणीयम्
आध्राघणीये
आध्राघणीयानि
तृतीया
आध्राघणीयेन
आध्राघणीयाभ्याम्
आध्राघणीयैः
चतुर्थी
आध्राघणीयाय
आध्राघणीयाभ्याम्
आध्राघणीयेभ्यः
पञ्चमी
आध्राघणीयात् / आध्राघणीयाद्
आध्राघणीयाभ्याम्
आध्राघणीयेभ्यः
षष्ठी
आध्राघणीयस्य
आध्राघणीययोः
आध्राघणीयानाम्
सप्तमी
आध्राघणीये
आध्राघणीययोः
आध्राघणीयेषु