आकृष्टि शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आकृष्टिः
आकृष्टी
आकृष्टयः
सम्बोधन
आकृष्टे
आकृष्टी
आकृष्टयः
द्वितीया
आकृष्टिम्
आकृष्टी
आकृष्टीः
तृतीया
आकृष्ट्या
आकृष्टिभ्याम्
आकृष्टिभिः
चतुर्थी
आकृष्ट्यै / आकृष्टये
आकृष्टिभ्याम्
आकृष्टिभ्यः
पञ्चमी
आकृष्ट्याः / आकृष्टेः
आकृष्टिभ्याम्
आकृष्टिभ्यः
षष्ठी
आकृष्ट्याः / आकृष्टेः
आकृष्ट्योः
आकृष्टीनाम्
सप्तमी
आकृष्ट्याम् / आकृष्टौ
आकृष्ट्योः
आकृष्टिषु
 
एक
द्वि
बहु
प्रथमा
आकृष्टिः
आकृष्टी
आकृष्टयः
सम्बोधन
आकृष्टे
आकृष्टी
आकृष्टयः
द्वितीया
आकृष्टिम्
आकृष्टी
आकृष्टीः
तृतीया
आकृष्ट्या
आकृष्टिभ्याम्
आकृष्टिभिः
चतुर्थी
आकृष्ट्यै / आकृष्टये
आकृष्टिभ्याम्
आकृष्टिभ्यः
पञ्चमी
आकृष्ट्याः / आकृष्टेः
आकृष्टिभ्याम्
आकृष्टिभ्यः
षष्ठी
आकृष्ट्याः / आकृष्टेः
आकृष्ट्योः
आकृष्टीनाम्
सप्तमी
आकृष्ट्याम् / आकृष्टौ
आकृष्ट्योः
आकृष्टिषु