अवप्लव शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अवप्लवः
अवप्लवौ
अवप्लवाः
सम्बोधन
अवप्लव
अवप्लवौ
अवप्लवाः
द्वितीया
अवप्लवम्
अवप्लवौ
अवप्लवान्
तृतीया
अवप्लवेन
अवप्लवाभ्याम्
अवप्लवैः
चतुर्थी
अवप्लवाय
अवप्लवाभ्याम्
अवप्लवेभ्यः
पञ्चमी
अवप्लवात् / अवप्लवाद्
अवप्लवाभ्याम्
अवप्लवेभ्यः
षष्ठी
अवप्लवस्य
अवप्लवयोः
अवप्लवानाम्
सप्तमी
अवप्लवे
अवप्लवयोः
अवप्लवेषु
 
एक
द्वि
बहु
प्रथमा
अवप्लवः
अवप्लवौ
अवप्लवाः
सम्बोधन
अवप्लव
अवप्लवौ
अवप्लवाः
द्वितीया
अवप्लवम्
अवप्लवौ
अवप्लवान्
तृतीया
अवप्लवेन
अवप्लवाभ्याम्
अवप्लवैः
चतुर्थी
अवप्लवाय
अवप्लवाभ्याम्
अवप्लवेभ्यः
पञ्चमी
अवप्लवात् / अवप्लवाद्
अवप्लवाभ्याम्
अवप्लवेभ्यः
षष्ठी
अवप्लवस्य
अवप्लवयोः
अवप्लवानाम्
सप्तमी
अवप्लवे
अवप्लवयोः
अवप्लवेषु