अभिसम्प्लुत शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभिसम्प्लुतः
अभिसम्प्लुतौ
अभिसम्प्लुताः
सम्बोधन
अभिसम्प्लुत
अभिसम्प्लुतौ
अभिसम्प्लुताः
द्वितीया
अभिसम्प्लुतम्
अभिसम्प्लुतौ
अभिसम्प्लुतान्
तृतीया
अभिसम्प्लुतेन
अभिसम्प्लुताभ्याम्
अभिसम्प्लुतैः
चतुर्थी
अभिसम्प्लुताय
अभिसम्प्लुताभ्याम्
अभिसम्प्लुतेभ्यः
पञ्चमी
अभिसम्प्लुतात् / अभिसम्प्लुताद्
अभिसम्प्लुताभ्याम्
अभिसम्प्लुतेभ्यः
षष्ठी
अभिसम्प्लुतस्य
अभिसम्प्लुतयोः
अभिसम्प्लुतानाम्
सप्तमी
अभिसम्प्लुते
अभिसम्प्लुतयोः
अभिसम्प्लुतेषु
 
एक
द्वि
बहु
प्रथमा
अभिसम्प्लुतः
अभिसम्प्लुतौ
अभिसम्प्लुताः
सम्बोधन
अभिसम्प्लुत
अभिसम्प्लुतौ
अभिसम्प्लुताः
द्वितीया
अभिसम्प्लुतम्
अभिसम्प्लुतौ
अभिसम्प्लुतान्
तृतीया
अभिसम्प्लुतेन
अभिसम्प्लुताभ्याम्
अभिसम्प्लुतैः
चतुर्थी
अभिसम्प्लुताय
अभिसम्प्लुताभ्याम्
अभिसम्प्लुतेभ्यः
पञ्चमी
अभिसम्प्लुतात् / अभिसम्प्लुताद्
अभिसम्प्लुताभ्याम्
अभिसम्प्लुतेभ्यः
षष्ठी
अभिसम्प्लुतस्य
अभिसम्प्लुतयोः
अभिसम्प्लुतानाम्
सप्तमी
अभिसम्प्लुते
अभिसम्प्लुतयोः
अभिसम्प्लुतेषु