अभिसम्प्लुता शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभिसम्प्लुता
अभिसम्प्लुते
अभिसम्प्लुताः
सम्बोधन
अभिसम्प्लुते
अभिसम्प्लुते
अभिसम्प्लुताः
द्वितीया
अभिसम्प्लुताम्
अभिसम्प्लुते
अभिसम्प्लुताः
तृतीया
अभिसम्प्लुतया
अभिसम्प्लुताभ्याम्
अभिसम्प्लुताभिः
चतुर्थी
अभिसम्प्लुतायै
अभिसम्प्लुताभ्याम्
अभिसम्प्लुताभ्यः
पञ्चमी
अभिसम्प्लुतायाः
अभिसम्प्लुताभ्याम्
अभिसम्प्लुताभ्यः
षष्ठी
अभिसम्प्लुतायाः
अभिसम्प्लुतयोः
अभिसम्प्लुतानाम्
सप्तमी
अभिसम्प्लुतायाम्
अभिसम्प्लुतयोः
अभिसम्प्लुतासु
 
एक
द्वि
बहु
प्रथमा
अभिसम्प्लुता
अभिसम्प्लुते
अभिसम्प्लुताः
सम्बोधन
अभिसम्प्लुते
अभिसम्प्लुते
अभिसम्प्लुताः
द्वितीया
अभिसम्प्लुताम्
अभिसम्प्लुते
अभिसम्प्लुताः
तृतीया
अभिसम्प्लुतया
अभिसम्प्लुताभ्याम्
अभिसम्प्लुताभिः
चतुर्थी
अभिसम्प्लुतायै
अभिसम्प्लुताभ्याम्
अभिसम्प्लुताभ्यः
पञ्चमी
अभिसम्प्लुतायाः
अभिसम्प्लुताभ्याम्
अभिसम्प्लुताभ्यः
षष्ठी
अभिसम्प्लुतायाः
अभिसम्प्लुतयोः
अभिसम्प्लुतानाम्
सप्तमी
अभिसम्प्लुतायाम्
अभिसम्प्लुतयोः
अभिसम्प्लुतासु